A 406-10 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 406/10
Title: Jyotiṣaratnamālā
Dimensions: 30 x 14.4 cm x 107 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3428
Remarks:
Reel No. A 406-10 Inventory No. 25195
Title Jyotiṣaratnamālā and Jyotiṣaratnamālāvivaraṇa
Author Śrīpati Bhaṭṭa, Mahādeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols. are:1, 3, 20, 21 and 40
Size 30.0 x 14.5 cm
Folios 103
Lines per Folio 8–13
Foliation figures in the lower right-hand margin on the verso
Date of Copying ŚS 1701
Place of Deposit NAK
Accession No. 5/3428
Manuscript Features
The commentary has been written above and below of the basic text till the folio 103r and letter has not been distinguished as before
Excerpts
«Beginning of the root text:»
oṃ śrīgaṇeśāya namaḥ || ||
prabhavavivaratimadhyajñānavandhyā nitāntaṃ ||
(2v6) viditaparamatatvā (!) yatra te yogino pi/// | (fol. 2r6–2v6)
«Beginning of the commentary:»
///ahaṃ śrīpatināmā taṃ kālam abhivande kiṃ bhūtaṃ īśaṃ svāminaṃ. vyāpakam ity arthaḥ || punaḥ kiṃ bhūtaṃ viśvasya sthāvarajamgamāder jjanmātya(2)yāḥ utpattivināśās teṣāṃ nimittaṃ kāraṇaṃ. etena sthitir arthāyāteti ||
tathā ca bhāvabhārate (!) ||
kālaḥ sṛjati bhūtāni. kālaḥ saṃharati (3) prajāḥ |
kālaḥ supteṣu jāgarttiḥ (!) kālo hi duratikramaḥ |
vārāhībhāṣye cotpalenodāhṛtaṃ ||
kālena balir indro ʼbhūt kālena ca nivartti(4)taḥ |
kāla eva punaḥ karttā. purāṇāny evm ūcire ||
athavā bahuvacanāt sthitiḥ prāptāḥ (!) || (fol. 2r1–4)
«End of the root text:»
bhrātar adyatanavipranirmitaṃ
śāstram etad iti mā vṛthā tyaja ||
āgamo yam ṛṣibhāṣito ʼrthatauḥ (!)
nāparaṃ kim a(108r1)pi korttita (!) mayā || 13 || (fol. 107v13–108r1)
«End of the commentary:»
bhrātaḥ śabdaḥ komalāmaṃtraṇe || sakheººidāniṃtanavipranirmitam (!) etad śāstraṃ syā (!) ti (!) māvakārṣīḥ || yato mu(2)praṇīpranitaśāstravyatirekeṇa (!) mayā kīm (!) api noktasti (!) || tad evocyate || varam etan nāmāpi mā grahiḥ (!) || na tvaṃ vajñākaluṣo bhūtvopa(3)hāsaṃ kuruṣveti○ tasmād yadi mūhurtta (!) daujjanyaṃ (!) durikṛtva (!) svājanyam (!) āśritya suprāvivṛddhaye (!) svalpam api madīyaṃ śāstram avalāka(4)yasi tadā viśeṣaparijñanaṃ (!) tastavat (!) tyaktum eva na rociṣyata iti bhadraṃ
śasvadvakyapramāṇapravaṇapaṭumater (!) vedavedāṃgavettuḥ
su(5)///śrī///gasya cyutacaraṇanatiḥ śrīmahādevanāmā ||
tatprokte ratnamālāruciravivaraṇe sajjaṃnāṃbhojabhānau (!)
svarbhānau (6) ////prakaraṇam amarasthāṃpanaṃ (!) viṃśam etat || || (fol. 108r1–6)
«Colophon of the root text:»
iti śrīśrīpatibhaṭṭaviracitāyāṃ jyotiṣaratnamālāyāṃ pra(7)////raṇaviṃśatim || || 20 || || (fol.108r6–7)
«Colophon of the commentary:»
iti śrīmahādevaviracite ratnamālāvivaraṇe pratiṣṭhāprakaraṇaṃ viṃśati/// || 20 || || || samāptaṃ cedaṃ ratnamālāvivaraṇaṃ || śubham astu ||
yādṛśaṃ pustakaṃ dṛṣṭā (!) tādṛśaṃ li(9)⁅khi⁆taṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doḥṣo (!) na diyete (!) || ||
śrīśāke 1701 vaiśāṣaśudi (!) 15 roja 6 (fol. 108r8–9)
Microfilm Details
Reel No. A 406/10
Date of Filming 25-07-1972
Exposures 107
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 30v–31r; the first exposures occurs between fols. 28 and 29.
Catalogued by BK/JU
Date 07-07-2006
Bibliography